Monday, May 2, 2016

Sholay in Sanskrit

Now that IIT will be teaching sanskrit and FTII will follow.. The films too will be dubbed in sanskrit to beginwith.. here is Solay script.
शोले के डायलाग संस्कृत में !!! 😂

१.......बसंती इन कुत्तोंके सामने मत नाचना
|| हे बसन्ति एतेषां श्वानानाम् पुरत: मा नृत्य||

२.......अरे ओ सांबा, कितना इनाम रखे हैं सरकार हम पर?
||हे साम्बा, सर्वकारेण कति पारितोषिकानि अस्माकं कृते उद्घोषितानि?

३.......चल धन्नो आज तेरी बसंती की इज्जत का सवाल है
||धन्नो, (चलतु वा) धावतु अद्य तव बसन्त्य: लज्जाया: प्रश्न: अस्ति |

४.......जो डर गया समझो मर गया
|| य भीत:भवेत् स:मृत:एव मन्य ||

५.......आधे इधर जाओ, आधे उधर जाओ और बाकी हमारे पीछे आओ
|| केचन पुरुषा:अत्र गच्छन्तु केचन पुरुषा: तत्र गच्छन्तु शेषा:पुरुषा:मया सह
आगच्छतु||

६......सरदार, मैने आपका नमक खाया है
||हे प्रधानपुरुष: मया तव लवणम् खाद्यते ||

७.......अब गोली खा.
||अधुना गोलीम् खाद ||

८.......सुअर के बच्चो...
||हे सुकराणां अपत्यानि.....||

९.......तेरा क्या होगा कालिया...|
हे कालिया तव किं भवेत् ?

१०......ये हाथ मुझे दे दे ठाकुर
॥ ठाकुर, यच्छतु मह्यं तव करौ ||

११......हम अंग्रेजों के जमाने के जेलर है|
||अहं आंग्लपुरुषाणाम् समयस्य कारानिरीक्षक: अस्ति ||

१२..... तुम्हारा नाम क्या है बसंती?
||बसन्ति किं तव नामधेयम् ?

१३......होली कब है, कब है होली..?
||कदा होलिकोस्तव: कदा होलिकोस्तव:?.....